Tuesday, November 11, 2008

Read the latest Vishvavani

Read the latest vishvavANii - a webzine published by Campus Samskritam Network:

http://speaksanskrit.org/vishvavani/vishvavANI_vol2_no2.pdf

As usual, there are many interesting readings in simple sanskrit. Most of these are written by people like you and me, who have started learning spoken sankrit only very recently.

Monday, October 27, 2008

दीपावलि-पर्वदिनस्य शुभाषयाः

सर्वेभ्यो नमो नमः

अद्य श्वः च भारते दीपावली आचर्यते । सर्वेभ्यो अस्य पर्वदिनस्य शुभाषयाः । यद्यपि भारते इव अत्र अधिकं कोलाहलं कर्तुं न शक्नूमः तथापि बाल्यकालस्य दीपावलीः स्मृत्वा अत्र अपि आनन्दम् अनुभ्वामः इति मम इछ्छा । गृहेषु यावन् शक्यते तावन् दीपान् ज्वालयामः मधुरानि खादामः बन्धुमित्रैः सह अभिनन्दनानि च प्रसारयामः ।

नरकचतुर्दशी नाम आश्वायुजमासस्य चतुर्दशमे दिने च अमावास्ये दीपावली भवति । विश्वासः अस्ति यत् अस्मिन् दिने श्रीरामः सीतालक्ष्मणाभ्यां सह अयोध्यानगरीं प्रत्यागतवान् इति । दानवस्य नरकासुरस्य मृत्युः अपि श्रीकृष्णस्य पत्न्या सत्यभामया (भूदेव्याः अवताररूपिणि) अस्मिन् दिने एव कृतः इति अपि उच्यते । लक्ष्मीदेवी अपि विशेषतया सम्पूज्यते ।

शुभं भवतु ।

Wednesday, September 24, 2008

कार्याणि कथं सिध्यन्ति?

नमस्ते,
मम् प्रथमं लेखनम्| कृपया टिप्पणीः ददातु|

कार्यं सिध्यति| कार्याणि सिद्धयन्ति|
कार्याणि कथं सिद्धयन्ति? कार्याणि उद्यमेन (उद्यम इत्युक्ते श्रमः) सिद्धयन्ति|
कार्याणि कथं न सिद्धयन्ति? कार्याणि केवलं मनोरथैः (मनोरथः इत्युक्ते इच्छा अथवा संकल्प) न सिद्धयन्ति|
चिन्तयतु सिम्हः सुप्तः अस्ति| तस्य मुखं उध्घाटितम् अस्ति| मृगः तस्य मुखे स्वेच्छाय प्रवेशम् करिष्यति वा? न प्रविश्यति| तर्हि अनेके मृगाः न प्रविश्यन्ति खलु|
सिंहेन अपि अन्नं प्रप्तुम कष्टं करानियम भवति |

-हर्षलः
सम्पादनं हरिः
उत्तर्लिपि (PS): अत्र एतस्य सम्बन्धि एका विनोदिका अस्ति |

Thursday, September 18, 2008

shlokeShu vibhaktayaH

नमो नमः ।

वयं बहून् श्लोकान् सुभाषितानि च जानीमः । तेषु यदि किञ्चित् ध्यानं दद्मः तर्हि विभक्तिपठनं कर्तुं शक्नुमः । उदाहरणार्थम् -

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

अत्र "वन्दे" इति क्रिया । तर्हि प्रश्नः भवति "कं वन्दे"? उत्तरं द्वितीया विभक्त्यां भवितुम् आवश्यकं किल ।

इदानीं "कं वन्दे" इत्यस्य प्रश्नस्य उत्तराणि पश्यामः ।

१) कृष्णं वन्दे ।
२) कृष्णः कः? वसुदेवसुतः । अतः "वसुदेवसुतं कृष्णं वन्दे" ।
३) कृष्णः देवः अपि । अतः "वसुदेवसुतं देवं कृष्णं वन्दे" ।
४) कृष्णः कंसचाणूरमर्दनः अपि । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं कृष्णं वन्दे" ।
५) कृष्णः देवकीपरमानन्दः अपि । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानन्दं कृष्णं वन्दे" ।
६) कृष्णः जगतः गुरुः इत्युक्ते जगद्गुरुः । अतः "वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् " ।

अस्ति खलु सरलम् ?

एवम् अन्यान् श्लोकान् स्वीकृत्य कोऽपि लिखतु ।

धन्यवादः ।

हरिः ।

Wednesday, September 3, 2008

नमो नमः !

सर्वेभ्यः गणेश चतुर्थ्या: शुभाशयाः! अथ विनायाकास्यावातारास्य कारणं को अपि जानाति वा? यदि जानाति चेत तर्हि अत्र लिखतु, अथवा अहम् लिखामि |

सप्रियः
अरविन्दः

Friday, August 1, 2008

चतुरः सेवकः

कस्मिञ्चित् ग्रामे एकः सज्जनः निवसति । एकस्मिन् दिने तस्य गृहम् एकः अतिथिः आगमिष्यति इति तेन ज्ञातम् । ग्रीष्मऋतुः अस्ति, आम्रफलानि बहूनि लभ्यन्ते । अतिथेः कृते आम्रफलानि दास्यामि इति चिन्तयित्वा सेवकं विपणिं प्रति प्रेषितवान् आम्रफलानि क्रेतुम् ।

सेवकः विपनिं गतवान् । तत्र अतीव रुचिकरानि त्रीणि आम्रफलानि क्रीतवान् । गृहम् प्राप्य तानि कर्तयितुम् आरब्धवान् । फलानि तु मधुरानि दृश्यन्ते । तानि खादितुं इछ्छा प्रवृद्धा । किन्तु कथं वा खादेत् ? तस्य यजमानि जानीयात् चेत् कष्टमेव किल । किन्तु इछ्छा तु बहु गाढा । एकं भागं खादामि चेदपि कोऽपि न जानीयात् इति मत्वा प्रथमस्य फलस्य एकं भागं खादितवान् सः । रुचिः मधुरा । इदानीम् अन्येकं खादितुम् कांक्षा तस्य मनसि आगता । "त्रीणि फलानि सन्ति । यदि एकं पूर्णं फलं खादामि चेदपि यजमानि न ज्ञातुं शक्नोति", इति चिन्तयित्वा प्रथम फलं संपूर्णं खादितवान् । किन्तु मधुरं प्रति इछ्छा तु तावदेव अस्ति । सा इछ्छा तेन न निर्गृहीता । एवम् एकमेकं भागं खादित्वा खादित्वा त्रीणि फलानि अपि खादितवान् सः ! इदानीं यजमानीं किम् वदेत् ? यदि यजमानि जानीयात् यत् सेवकः स्वयं फलानि खादितवन्, तदा तु क्रुद्धः भवेत् । एकः उपायः चिन्तितः ।

यजमानि पाकशालां आगतवान् । "फलानि कुत्र ?" इति सेवकं प्रुष्टवान् । तदा सेवकः अवदत् "अहम् छुरकस्य पटूकरणे मग्नः आसम् । विपणिं गन्तुं समयः न प्राप्तः मया", इति । अतिथेः आगमनसमयः जातः । यदि तत्पूर्वं फलानि न आनीतानि, अतिथिसत्कारं कथम् भवेत् ? एवम् चिन्तयन् यजमानि सेवकम् उक्तवान् "भवान् तत्क्षणं विपनिं गत्वा फलानि आनयतु । छुरकम् अहं पटूकरोमि" इति । सेवकः आश्वासितवान् !

यदा सः बहिः गतवान् तदा दूरे अतिथिः दृष्टः । अतिथिं प्रति वेगेन धावित्वा तम् उद्विग्नेन उक्तवान् "भवान् मम गृहं मा गछ्छतु । तत्र मम यजमानि भवतः कर्णौ नासिकां च कर्तयितुं सिद्धः अस्ति । किमर्थम् इति अहं अपि न जाने । किन्तु तत् सत्यम् । यदि मयि विश्वासः नास्ति तर्हि भवान् एव पाकशालां गत्वा पश्यतु । सः छुरकम् अपि पटूकुर्वन् अस्ति ", इति । अतिथिः पाकशालायां छुरकं पटूकुर्वन्तम् एकं पुरुषं दृष्टवान् । बहु भीतः अभवत्। सेवकस्य वाक्यानि सत्यमेव इति चिन्तयित्वा झटिति ततः पलायनं कृतवान् ।

कीयत् चतुरः एषः सेवकः । आम्रफलानि अपि खादितवान् । स्वस्य यजमानिमपि सम्मूढितवान् !

:-)

Saturday, July 19, 2008

Read vishvavANI

Please read the new issue of vishvavANI, webzine published by Campus Samkritam Network.

http://www.speaksanskrit.org/vishvavani/index.shtml

Friday, July 18, 2008

गुरु पूर्णिमा

सर्वेभ्यो नमो नमः ।

अद्य गुरुपूर्णिमा अस्ति । अस्माभिः गुरवः स्मरणीयाः । एतं श्लोकं प्रायः वयं सर्वे जनीमः एव ।

अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम् ।
तत्-पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥

यदि कोऽपि इच्छति शक्नोति च तर्हि कृपया पदछ्छेदनं कृत्वा अर्थम् लिखतु ।

Tuesday, July 15, 2008

भगवद्गीतां पठति चेत् धनं प्राप्नोति !

पुत्रः विद्यार्थं विदेशं गन्तुं सज्जीकुर्वन् अस्ति । पिता आगत्य भगवद्गीता-पुस्तकं पुत्राय दत्तवान् ।



"पुत्र! प्रतिदिनं रात्रिनिद्रायाः पूर्वं गीतायाः एकं पृष्टं पठतु । अनन्तरमेव निद्रां करोतु" इति पुत्रम् उक्तवान् पिता । "अस्तु तात । तथैव करोमि" इति पुत्रः अवदत्।



पुत्रः विदेशं गत्वा किञ्चित् कालं जातम् । तस्य समिपे मातापित्राभ्यां दत्तं धनं सर्वं यापितम् । अधिकधनार्थं पितरम् दूर्वाण्या आहूतवान् । "यथा अहं सूचितवान् तथा भवान् गीतआपाठं करोति वा प्रतिदिनं?" इति कुतूहलेन पृष्टवान् जनकः । "आम् तात । प्रतिदिनं निद्रायाः पूर्वं पठमि" इति प्रत्युत्तरं दत्तवान् पुत्रः । "भगवद्गीतायाः त्रिंषत्तमं पृष्टं यदा पठति तदा धनं दास्यामि", इति उक्तवान् पिता ।

"कीदृशः एषः मम जनकः, पुत्रः जीवनार्थं धनं याचति किन्तु सः गीतां पठितुं वदति!" इति चिन्तयन् संभाषणं तत्रैव समापितवान् पुत्रः ।


कथमपि सप्ताहद्वयं स्वस्य धनेन विना समयं यापितवान् पुत्रः । किन्तु कीयत् कालं तथैव सम्भवेत्? पुनः गृहं आहूतवान् । एतद्वारं मात्रा सह् वार्तालापं कृतवान् । स्वस्य समस्याः मातरं कथितवान् । मातुः हृदयं नवनीतमिव खलु ! सा पतिम् पुत्रस्य दुःस्थितिं निवेदितवति । किन्तु पितुः हृदयं मातुः इव न ! "पुत्रं वदतु गीतायाः त्रिंषत्तमं पृष्टं पठितुम्। अनन्तरमेव धनं दास्यामि " इति किञ्चित् कोपेन उक्तवान् पिता ।


एवमेव बहु कालं जातम् । पुत्रः धनं याचति पिता गीतां पठितुं तं वदति । इदं सर्वं जनन्या न सहितम् । पुत्रस्य विषये पिता एवं कथं प्रवर्तयेत्? पतिं कोपेन उक्तवति "कीदृशं भवतः पुत्रवात्सल्यम्? तत्र सः कष्टान् अनुभवति किन्तु भवान् तस्मै धनं अदत्त्वा एव गीतां पठितुं आज्ञापयति । यदी भवान् धनं न प्रेषयति तर्हि अहमेव कथमपि तस्मै प्रेषयामि" इति । पितिः पत्निं प्रीत्या पश्यन् अवदत् "हे मम प्रियपत्नि! पुत्रः सुखेन जीवेत् इति ममापि महती इच्छा । तस्य सौकर्यार्थं गीतापुस्तके प्रति त्रिंषत् पृष्टैः किञ्चित् किञ्चित् धनं स्थापितवान् । यदि सः वस्तुतया गीतां पठेत् तर्हि धनमपि प्राप्नुयात् । किन्तु सः पुस्तकं नैव उद्घाटितवान् । तदार्थम् धनं तत्र अस्ति इति न जानाति । किन्तु प्रतिदिनं गीतां पठामि इति असत्यमपि वदति । कथम् अहं तस्मै धनं प्रेषयानि?" इति ।


इदं कथनं पुत्रं अपि उक्तवति माता । स्वदोषं ज्ञात्वा पुत्रः पितरं क्षमाम् याचितवान् । तदा आरभ्य भगवद्गीतां अपि पठति स्म धनं अपि प्राप्नोति स्म !

Transliteration (contd..)


pArshve (on the side) nirdiSTaM (shown) citraM (picture) anusaritvA (following) lekhitum (to write) shaknUmaH (we will be able)
पार्श्वे निर्दिष्टं चित्रं अनुसरित्वा लेखितुं शक्नूमः ।
We can start writing either using english alphabet or devanAgiri using the transliteration rules shown in the picture.

Monday, July 14, 2008

sOmavAsaraH

namaste sarvebhyaH,

adya sOmavAsaraH. prAtaHkAle utthitum mama AsaktiH nAsIt eva. parantu kim karaNIyam, kAryAlayaH gamanIyaH. enam manovedanam 'sOmavAsara-prabhAta-nIlaH' iti uchyate.

mama daridra-parihAsam kshamyatAm.

Saturday, July 12, 2008

Transliteration

I use "baraha direct" for transliteration. Its a free software availabe on the web. Just google it!

Here is the "ka" thread:

क(ka) का(kA) कि(ki) की(kI) कु(ku) कू(kU) कृ(kRu) कॄ(kRU) के(ke) कै(kai) को(ko) कौ(kou) कं(kaM) कम्(kam) कः (kaH)।

"mama nAma hariH" becomes:

मम नाम हरिः ।

"bhavataH nAma kim?" becomes:

भवतः नाम किम् ?

I guess you can also use the "enable transliteration" somewhere in the settings of the blog and make the language "hindi". The rules will be different, though.

Friday, July 11, 2008

सुप्रभातम

मम प्रथमा प्रार्थना -
या कुंदेंदु तुशारहारधवला या शुभ्रा-वस्त्रावृता
या वीनावर-दंड-मंडित-करा या श्वेत-पद्मासना |
या ब्रह्माच्युत-प्रभ्र्तिभिः देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निः शेष जाड्यापहा ||

The one who is adorned with the flowers of kunda and waterdrops, who is covered in white adornments. The one who holds the Veena, provider of wishes (vara) as well as punishments (danda), and one who is seated on the white lotus; the one who is prayed to by Brahma-Vishnu and their likes - Let She protect me - Goddess Saraswathi - the one who removes all that is not complete and lethargy from my mind.
भीमसेन जोशी शास्त्रीयगायकेषु श्रेष्ठतमः । तस्य "शुद्ध कल्याणि" रागं श्रुत्वा अहं बहु आनन्दितः । न केवलम् शास्त्रीय सङ्गीतम् अपि तु दैवभजनानि अपि सः दिव्यं गायति ।

Thursday, July 10, 2008

नमो नमः

सर्वेभ्यो नमो नमः सुस्वागतं च!

इतः परं अस्माकं गृहपाठानि वा वार्ताः वा संभाषणानि वा अत्र स्थापयामः । सर्वे भागं स्वीकुर्वन्तु इति प्रार्थना ।

जयतु सम्स्कृतम् !