Friday, July 18, 2008

गुरु पूर्णिमा

सर्वेभ्यो नमो नमः ।

अद्य गुरुपूर्णिमा अस्ति । अस्माभिः गुरवः स्मरणीयाः । एतं श्लोकं प्रायः वयं सर्वे जनीमः एव ।

अखण्ड-मण्डलाकारं व्याप्तं येन चराचरम् ।
तत्-पदं दर्शितं येन तस्मै श्री गुरवे नमः ॥

यदि कोऽपि इच्छति शक्नोति च तर्हि कृपया पदछ्छेदनं कृत्वा अर्थम् लिखतु ।

1 comment:

Shekhar said...

अखण्ड = the entire; मण्डलाकारं = universe; व्याप्तं = spread; येन=by whom (supreme); चराचरम् = animate as well as inanimate beings;।
तत्-पदं = that supreme state; दर्शितं = shown; येन=by whom(teacher) तस्मै = for that teacher; श्री गुरवे = revered teacher; नमः = my prostrations..