Monday, February 23, 2009

L1 gRuha pAThaH गृह पाठः

अद्य कक्ष्यायां गृहपाठं प्रदर्शितवन्तः । पश्यन्तु ।

सुहासः


१) हरिः संस्कृतं जानाति ।

२) सुहासः मद्यं न पिबति ।

३) अहं गृहपाठं लिखामि ।

४) अहं बेङ्गलूरुं स्मरामि ।

५) अहं विद्यालयं गच्छामि ।

अनघा

१) अद्य शिवरात्रिः अस्ति ।

२) शिवस्य त्रीणि नेत्राणि सन्ति ।

३) शिवः ताण्डवं करोति ।

४) शिवस्य पुत्रः गणेशः ।

५) शिवस्य गृहं हिमालयाः ।

६) गणेशस्य जनन्याः नाम किम् ?
सुहासः वदति "गणेशस्य जनन्याः नाम पार्वती" ।

अखिला

१) भवान् कुत्र वसति ?
हरिः वदति "अहं स्क्विरेल् हिल् प्रदेशे वसामि" ।

२) देवः एकत्र एव नास्ति । सर्वत्र अस्ति ।

३) मम पुत्र्याः नाम सौम्या ।

४) सा नर्तकी अस्ति ।

५) अहं प्रतिदिनं सार्धाष्टवादने योगासनं करोमि ।

No comments: