मम् प्रथमं लेखनम्| कृपया टिप्पणीः ददातु|

कार्याणि कथं सिद्धयन्ति? कार्याणि उद्यमेन (उद्यम इत्युक्ते श्रमः) सिद्धयन्ति|
कार्याणि कथं न सिद्धयन्ति? कार्याणि केवलं मनोरथैः (मनोरथः इत्युक्ते इच्छा अथवा संकल्प) न सिद्धयन्ति|
चिन्तयतु सिम्हः सुप्तः अस्ति| तस्य मुखं उध्घाटितम् अस्ति| मृगः तस्य मुखे स्वेच्छाय प्रवेशम् करिष्यति वा? न प्रविश्यति| तर्हि अनेके मृगाः न प्रविश्यन्ति खलु|
सिंहेन अपि अन्नं प्रप्तुम कष्टं करानियम भवति |
-हर्षलः
सम्पादनं हरिः
उत्तर्लिपि (PS): अत्र एतस्य सम्बन्धि एका विनोदिका अस्ति |