Wednesday, January 28, 2009

Youth Without Youth

नमस्सर्वेभ्य: ।
अद्यैव ज्ञातवती यत् गत संवत्सरस्य चलनचित्रे, "Youth Without Youth" मध्ये संस्कृतभाषाया: उपयोगं किञ्चित् अस्ति इति । एतस्मिन् चलनचित्रं विषये अत्र लिखितम् अस्ति
http://www.imdb.com/title/tt0481797/ । यदि को~पि चलनचित्रं द्रक्षयति, तर्हि कृपया लिखतु कथम् अस्ति इति ।

भवदीया, ज्योत्स्ना कलवार्

Tuesday, January 27, 2009

Some common greetings

Since there are a few new folks, here are some of the common greetings that will be useful:
  • namaskAraH / namo namaH (नमस्कारः / नमो नमः) - Hello / Salutations
  • suprabhAram (सुप्रभातम्) - Good morning
  • katham asti? (कथम् अस्ति?) - How are you?
  • sarvaM kushalaM vA? (सर्वं कुशलं वा?) - Is everything alright?
  • dhanyavAdaH (धन्यवादः) - Thanks
  • shubharAtriH (शुभरात्रिः) - Good night
  • abhinandanAni (अभिनन्दनानि) - Wishes / Congrats
  • janmadinasya shubhAshayAH (जन्मदिनस्य शुभाशयाः) - Happy birthday
Please add more.

Sunday, January 11, 2009

नवनर्षं नवहर्षं ददातु

सर्वेभ्यो नववर्षे नमो नमः ।

प्रार्थनां करोमि यत् सर्वेभ्यः नववर्षे शुभं भवतु । इच्छा अपि अस्ति सर्वे अस्मिन् वर्षे संस्कृतेन सम्भाषणं कर्तुं सुनिश्चिताः सन्ति इति ! प्रति दिनं दशनिमेशकालं संस्कृतं पठामः इति वयं सर्वे नववर्षनिर्णयं (new year resolution) स्वीकुर्मः चेत् बहु सम्यक् भवति । जयतु संस्कृतम् ।

सप्रेम्,
हरिः